अमरकोशः


श्लोकः

सङ्कीर्णो निचिताशुद्धाविरिणं शून्यमूषरम् । देवसूर्यो विवस्वन्तौ सरस्वन्तौ नदार्णवौ ॥ ५७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 संकीर्ण संकीर्णः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः संकीर्यते स्म क्त कृत् अकारान्तः
2 ईरिण ईरिणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ऋच्छन्ति यस्मिन् इनन् उणादिः अकारान्तः
3 विवस्वत् विवस्वत् पुंलिङ्गः, स्त्रीलिङ्गः विवस्तेजोऽस्यास्ति मतुप् तद्धितः तकारान्तः
4 सरस्वत् सरस्वत् पुंलिङ्गः, स्त्रीलिङ्गः सरोगमनमस्यास्ति मतुप् तद्धितः तकारान्तः