अमरकोशः


श्लोकः

पटुः द्वौ वाच्यलिङ्गौ च नीलकण्ठः शिवेऽपि च । पुंसि कोष्ठोऽन्तर्जठरं कुसूलोऽन्तर्गृहं तथा ॥ ४० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पटु पटुः पुंलिङ्गः, नपुंसकलिङ्गः पाटयति उणादिः उकारान्तः
2 नीलकण्ठ नीलकण्ठः पुंलिङ्गः नीलः कण्ठो यस्य बहुव्रीहिः समासः अकारान्तः
3 कोष्ठ कोष्ठः पुंलिङ्गः कुष्यते थन् उणादिः अकारान्तः