अमरकोशः


श्लोकः

उत्सङ्गचिह्नयोरङ्कः कलङ्कोऽङ्कापवादयोः । तक्षको नागवर्धक्योरर्कः स्फटिकसूर्ययो: ॥ ४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अङ्क अङ्कः पुंलिङ्गः अङ्क्यतेऽनेन घञ् कृत् अकारान्तः
2 कलङ्क कलङ्कः पुंलिङ्गः कलति क्विप् कृत् अकारान्तः
3 तक्षक तक्षकः पुंलिङ्गः तक्षति ण्वुल् कृत् अकारान्तः
4 अर्क अर्कः पुंलिङ्गः अर्क्यते घञ् कृत् अकारान्तः