अमरकोशः


श्लोकः

स्याद्भाण्डमश्वाभरणेऽमत्रे मूलवणिग्धने । भृशप्रतिज्ञयोर्वाढं प्रगाढं भृशकृच्छ्रयो: ॥ ४४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 भाण्ड भाण्डम् नपुंसकलिङ्गः भण्यते उणादिः अकारान्तः
2 बाढ बाढम् नपुंसकलिङ्गः उह्यते स्म क्त कृत् अकारान्तः
3 प्रगाढ प्रगाढम् नपुंसकलिङ्गः प्रगाह्यते स्म क्त कृत् अकारान्तः