अमरकोशः


श्लोकः

पुंस्यात्मनि प्रवीणे च क्षेत्रज्ञो वाच्यलिङ्गकः । संज्ञा स्याच्चेतना नाम हस्ताद्यैश्चार्थसूचना ॥ ३३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 क्षेत्रज्ञ क्षेत्रज्ञः पुंलिङ्गः क्षेत्रं जानाति कृत् अकारान्तः
2 संज्ञा संज्ञा स्त्रीलिङ्गः संज्ञानम् अङ् कृत् आकारान्तः