अमरकोशः


श्लोकः

पराग: कौसुमे रेणौ स्नानीयादौ रजस्यपि । गजेऽपि नागमातङ्गावपाङ्गस्तिलकेऽपि च ॥ २१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पराग परागः पुंलिङ्गः परागच्छति कृत् अकारान्तः
2 नाग नागः पुंलिङ्गः न अगः तत्पुरुषः कृत् अकारान्तः
3 मातङ्ग मातङ्गः पुंलिङ्गः मतङ्गस्यायम् अण् तद्धितः अकारान्तः
4 अपाङ्ग अपाङ्गः पुंलिङ्गः अपगतोऽङ्गात् तत्पुरुषः समासः अकारान्तः