अमरकोशः


श्लोकः

मास्यमात्ये चात्युपधे पुंसि मेध्ये सिते त्रिषु । अभिष्वङ्गे स्पृहायां च गभस्तौ च रुचि: स्त्रियाम् ॥ २९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रुचि रुचिः स्त्रीलिङ्गः रोचते इन् कृत् इकारान्तः