अमरकोशः


श्लोकः

शीलान्वयावनूके द्वे शल्के शकलवल्कले । साष्टे शते सुवर्णानां हेम्न्युरोभूषणे पले ॥ १३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अनूक अनूकम् नपुंसकलिङ्गः अनूच्यन्ति कृत् अकारान्तः
2 शल्क शल्कम् नपुंसकलिङ्गः शलति कन् उणादिः अकारान्तः