अमरकोशः


श्लोकः

मयूखस्त्विट्करज्वालास्वलिबाणौ शिलीमुखौ । शङ्खो निधौ ललाटास्थ्नि कम्बौ न स्त्रीन्द्रियेऽपि खम् ॥ १८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मयूख मयूखः पुंलिङ्गः मिमीते ऊख उणादिः अकारान्तः
2 शिलीमुख शिलीमुखः पुंलिङ्गः शिली शल्यं मुखे यस्य बहुव्रीहिः समासः अकारान्तः
3 शङ्ख शङ्खः पुंलिङ्गः शाम्यत्यनेन उणादिः अकारान्तः
4 खं खंम् नपुंसकलिङ्गः खनति उणादिः