अमरकोशः


श्लोकः

करिहस्ताङ्गलौ पद्मबीजकोश्यां त्रिषूत्तरे । वृन्दारको रूपिमुख्यावेके मुख्यान्यकेवला: ॥ १६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वृन्दारक वृन्दारकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रशस्तं वृन्दमस्य आरकन् तद्धितः अकारान्तः
2 एक एकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः एति कन् उणादिः अकारान्तः