अमरकोशः


श्लोकः

दीनारेऽपि च निष्कोऽस्त्री कल्कोऽस्त्री समलैनसोः । दम्येऽप्यथ पिनाकोऽस्त्री शूलशंकरधन्वनो: ॥ १४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निष्क निष्कः पुंलिङ्गः, नपुंसकलिङ्गः निश्चयेनकायति कृत् अकारान्तः
2 कल्क कल्कः पुंलिङ्गः, नपुंसकलिङ्गः कल्यते कृत् अकारान्तः
3 पिनाक पिनाकः पुंलिङ्गः, नपुंसकलिङ्गः पनाय्यते आक उणादिः अकारान्तः