अमरकोशः


श्लोकः

आपूपिकं शाष्कुलिकमेवमाद्यमचेतसाम् । माणवानां तु माणव्यं सहायानां सहायता ॥ ४० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आपूपिक आपूपिकम् नपुंसकलिङ्गः ठक् कृत् अकारान्तः
2 शाष्कुलिक शाष्कुलिकम् नपुंसकलिङ्गः शष्कुलीनां समूहः ठक् कृत् अकारान्तः
3 माणव्य माणव्यम् नपुंसकलिङ्गः माणवानां समूहः यत् कृत् अकारान्तः
4 सहायता सहायता स्त्रीलिङ्गः सहायानां समूहः तल् कृत् आकारान्तः