अमरकोशः


श्लोकः

निगारोद्गारविक्षावोद्ग्राहानिगरणादिषु । आरत्यवरतिविरतय उपरामेऽथास्त्रियां तु निष्ठेवः ॥ ३७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निगार निगारः पुंलिङ्गः निगरणम् घञ् कृत् अकारान्तः
2 उग्दार उग्दारः पुंलिङ्गः उद्गरणम् घञ् कृत् अकारान्तः
3 विक्षाव विक्षावः पुंलिङ्गः विक्षवणम् घञ् कृत् अकारान्तः
4 उद्ग्राह उद्ग्राहः पुंलिङ्गः उद्ग्रहणम् घञ् कृत् अकारान्तः
6 आरति आरतिः स्त्रीलिङ्गः आर्येयम् क्तिन् कृत् इकारान्तः
7 अवरति अवरतिः स्त्रीलिङ्गः आरमणम् क्तिन् कृत् इकारान्तः
8 विरति विरतिः स्त्रीलिङ्गः क्तिन् क्तिन् इकारान्तः
9 उपराम उपरामः पुंलिङ्गः उपरमणम् घञ् कृत् अकारान्तः
10 निष्ठेव निष्ठेवः पुंलिङ्गः घञ् कृत् अकारान्तः