अमरकोशः


श्लोकः

निपाठनिपठौ पाठे तेमस्तेमौ समुन्दने । आदीनवास्रवौ क्लेशे मेलके सङ्गसङ्गमौ ॥ २९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निपाठ निपाठः पुंलिङ्गः निपठनम् घञ् कृत् अकारान्तः
2 निपठ निपठः पुंलिङ्गः सप् कृत् अकारान्तः
3 पाठ पाठः पुंलिङ्गः घञ् कृत् अकारान्तः
4 तेम तेमः पुंलिङ्गः तेमनम् घञ् कृत् अकारान्तः
5 स्तेम स्तेमः पुंलिङ्गः स्तेमनम् घञ् कृत् अकारान्तः
6 समुन्दन समुन्दनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
7 आदीनव आदीनवः पुंलिङ्गः आदानम् क्त कृत् अकारान्तः
8 आस्रव आस्रवः पुंलिङ्गः आस्रवणम् अप् कृत् अकारान्तः
9 क्लेश क्लेशः पुंलिङ्गः क्लेशनम् घञ् कृत् अकारान्तः
10 मेलक मेलकः पुंलिङ्गः मेलनम् घञ् कृत् अकारान्तः
11 सङ्ग सङ्गः पुंलिङ्गः सञ्जनम् घञ् कृत् अकारान्तः
12 संगम संगमः पुंलिङ्गः संगमनम् अप् कृत् अकारान्तः