अमरकोशः


श्लोकः

प्रकृतिप्रत्ययाद्यर्थाद्यैः सङ्कीर्णे लिङ्गमुन्नयेत् । कर्म क्रिया तत्सातत्ये गम्ये स्युरपरस्पराः ॥ १ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कर्म कर्मम् नपुंसकलिङ्गः क्रियते मनिन् उणादिः अकारान्तः
2 क्रिया क्रिया स्त्रीलिङ्गः शच कृत् आकारान्तः
3 अपरस्पर अपरस्परः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अपरे चपरेच द्वन्द्वः समासः अकारान्तः