अमरकोशः


श्लोकः

निकारो विप्रकार: स्यादाकारस्त्विङ्ग इङ्गितम् । परिणामो विकारो द्वे समे विकृतिविक्रिये ॥ १५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निकार निकारः पुंलिङ्गः निकृष्टीकरणम् तृच् कृत् अकारान्तः
2 विप्रकार विप्रकारः पुंलिङ्गः विप्रकरणम् घञ् कृत् अकारान्तः
3 आकार आकारः पुंलिङ्गः आकरणम् घञ् कृत् अकारान्तः
4 इङ्ग इङ्गः पुंलिङ्गः इङ्गनम् घञ् कृत् अकारान्तः
5 इङ्गित इङ्गितम् नपुंसकलिङ्गः क्त कृत् अकारान्तः
6 परिणाम परिणामः पुंलिङ्गः परिणमनम् घञ् कृत् अकारान्तः
7 विकार विकारः पुंलिङ्गः विकरणम् घञ् कृत् अकारान्तः
8 विकृति विकृतिः स्त्रीलिङ्गः विकरणम् क्तिन् कृत् इकारान्तः
9 विक्रिया विक्रिया स्त्रीलिङ्गः कृत् आकारान्तः