अमरकोशः


श्लोकः

मुष्टिबन्धस्तु संग्राहः डिम्बे डमरविप्लवौ । बन्धनं प्रसितिश्चार: स्पर्शः स्प्रष्टोपतप्तरि ॥ १४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मुष्टिबन्ध मुष्टिबन्धः पुंलिङ्गः मुष्टेर्बन्धः तत्पुरुषः समासः अकारान्तः
2 संग्राह संग्राहः पुंलिङ्गः संग्रहणम् घञ् कृत् अकारान्तः
3 डिम्ब डिम्बः पुंलिङ्गः डिम्बनम् घञ् कृत् अकारान्तः
4 डमर डमरः पुंलिङ्गः डम’ इतिशब्दस्य राणम् कृत् अकारान्तः
5 विप्लव विप्लवः पुंलिङ्गः विप्लवनम् अप् कृत् अकारान्तः
6 बन्धन बन्धनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
7 प्रसिति प्रसितिः स्त्रीलिङ्गः प्रसयनम् क्तिन् कृत् इकारान्तः
8 चार चारः पुंलिङ्गः चरणम् घञ् कृत् अकारान्तः
9 स्पर्श स्पर्शः पुंलिङ्गः स्पृशति घञ् कृत् अकारान्तः
10 स्प्रष्टृ स्प्रष्टृः पुंलिङ्गः स्पृशति तृच् कृत् ऋकारान्तः
11 उपतप्तृ उपतप्तृः पुंलिङ्गः उपतपति तृच् कृत् ऋकारान्तः