अमरकोशः


श्लोकः

वृत्ते तु वृत्तवावृत्तौ संयोजित उपाहितः । प्राप्यं गम्यं समासाद्यं स्यन्नं रीणं स्नुतं स्रुते ॥ ९२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वृत्त वृत्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः व्रियते स्म क्त कृत् अकारान्तः
2 वृत वृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वृत्यते स्म क्त कृत् अकारान्तः
3 वावृत्त वावृत्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वावृत्यते स्म क्त कृत् अकारान्तः
4 संयोजित संयोजितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः संयोज्यते स्म क्त कृत् अकारान्तः
5 उपाहित उपाहितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उपाधीयते क्त कृत् अकारान्तः
6 प्राप्य प्राप्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्राप्यते ण्यत् कृत् अकारान्तः
7 गम्य गम्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः गम्यते यत् कृत् अकारान्तः
8 समासाद्य समासाद्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः समासद्यते ण्यत् कृत् अकारान्तः
9 स्यन्न स्यन्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्यद्यते स्म क्त कृत् अकारान्तः
10 रीण रीणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः रीयते स्म क्त कृत् अकारान्तः
11 स्नुत स्नुतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्रूयते स्म क्त कृत् अकारान्तः
12 स्रुत स्रुतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्नूयते स्म क्त कृत् अकारान्तः