अमरकोशः


श्लोकः

घ्राणघ्राते दिग्धलिप्ते समुदक्तोद्धृते समे । वेष्टितं स्याद्वलयितं संवीतं रुद्धमावृतम् ॥ ९० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 घ्राण घ्राणः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः घ्रायते स्म क्त कृत् अकारान्तः
2 घ्रात घ्रातः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः घ्रायते स्म क्त कृत् अकारान्तः
3 दिग्ध दिग्धः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दिह्यते स्म क्त कृत् अकारान्तः
4 लिप्त लिप्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः लिप्यते स्म क्त कृत् अकारान्तः
5 समुदक्त समुदक्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः समुदच्यते स्म क्त कृत् अकारान्तः
6 उध्दृत उध्दृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उद्ध्रियते स्म क्त कृत् अकारान्तः
7 वेष्टित वेष्टितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वेष्ट्यते स्म क्त कृत् अकारान्तः
8 वलयित वलयितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वलयं जातमस्य क्त कृत् अकारान्तः
9 संवीत संवीतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः संवीयते स्म क्त कृत् अकारान्तः
10 रुद्ध रुद्धः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः रुध्यते स्म क्त कृत् अकारान्तः
11 आवृत आवृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आव्रियते स्म क्त कृत् अकारान्तः