अमरकोशः


श्लोकः

पृष्टप्लुष्टोषिता दग्धे तष्टत्वष्टौ तनूकृते । वेधितच्छिद्रितौ विद्धे विन्नवित्तौ विचारिते ॥ ९९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रुष्ट प्रुष्टः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रुष्यते स्म क्त कृत् अकारान्तः
2 प्लुष्ट प्लुष्टः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्लुष्यते स्म क्त कृत् अकारान्तः
3 उषित उषितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उष्यते स्म क्त कृत् अकारान्तः
4 दग्ध दग्धः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दह्यते स्म क्त कृत् अकारान्तः
5 तष्ट तष्टः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तक्ष्यते स्म क्त कृत् अकारान्तः
6 त्वष्ट त्वष्टः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तक्ष्यते स्म क्त कृत् अकारान्तः
7 तनूकृत तनूकृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतनुस्तनुरकारि क्त कृत् अकारान्तः
8 वेधित वेधितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वेध्यते स्म क्त कृत् अकारान्तः
9 छिद्रित छिद्रितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः छिद्र्यते स्म क्त कृत् अकारान्तः
10 विद्ध विद्धः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विध्यते स्म क्त कृत् अकारान्तः
11 विन्न विन्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विद्यते स्म क्त कृत् अकारान्तः
12 वित्त वित्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्त कृत् अकारान्तः
13 विचारित विचारितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विचार्यते स्म क्त कृत् अकारान्तः