अमरकोशः


श्लोकः

बद्धे संदानितं मूतमुद्दितं संदितं सितम् । निष्पक्वं क्वथितं पाके क्षीराज्यपयसां शृतम् ॥ ९५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 बद्ध बद्धः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः बध्यते स्म क्त कृत् अकारान्तः
2 संदानित संदानितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः संदान्यते स्म क्त कृत् अकारान्तः
3 मूत मूतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मूयते स्म क्त कृत् अकारान्तः
4 उद्दित उद्दितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उद्द्यते स्म क्त कृत् अकारान्तः
5 संदित संदितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः संद्यते स्म क्त कृत् अकारान्तः
6 सित सितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सीयते स्म क्त कृत् अकारान्तः
7 निष्पक्व निष्पक्वः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निश्चयेन पक्वम् क्त कृत् अकारान्तः
8 क्वथित क्वथितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्वथ्यते स्म क्त कृत् अकारान्तः
9 शृत शृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः श्रायते स्म क्त कृत् अकारान्तः