अमरकोशः


श्लोकः

निदिग्धोपचिते गूढगुप्ते गुण्डितरूषिते । द्रुतावदीर्णे उद्गूर्णोद्यते काचितशिक्यिते ॥ ८९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निदिग्ध निदिग्धः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निदिह्यते स्म क्त कृत् अकारान्तः
2 उपचित उपचितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उपचीयते स्म क्त कृत् अकारान्तः
3 गूढ गूढः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः गुह्यते स्म क्त कृत् अकारान्तः
4 गुप्त गुप्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः गुप्यते स्म क्त कृत् अकारान्तः
5 गुण्ठित गुण्ठितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः गुण्ड्यते स्म क्त कृत् अकारान्तः
6 रूषित रूषितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः रूष्यते स्म क्त कृत् अकारान्तः
7 द्रुत द्रुतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः द्रूयते स्म क्त कृत् अकारान्तः
8 अवदीर्ण अवदीर्णः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अवदीर्यते स्म क्त कृत् अकारान्तः
9 उग्दूर्ण उग्दूर्णः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उद्गूर्यते स्म क्त कृत् अकारान्तः
10 उद्यत उद्यतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उद्यम्यते स्म क्त कृत् अकारान्तः
11 काचित काचितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः काचे धृतम् क्त कृत् अकारान्तः
12 शिक्यित शिक्यितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः एवं शिक्ये धृतम् क्त कृत् अकारान्तः