अमरकोशः


श्लोकः

परिक्षिप्तं तु निवृतं मूषितं मुषितार्थकम् । प्रवृद्धप्रसृते न्यस्तनिसृष्टे गुणिताहते ॥ ८८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 परिक्षिप्त परिक्षिप्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः परितः क्षिप्यते स्म क्त कृत् अकारान्तः
2 निवृत निवृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निव्रियते स्म क्त कृत् अकारान्तः
3 मूषित मूषितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मूष्यते स्म क्त कृत् अकारान्तः
4 मुषित मुषितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मुष्यते स्म क्त कृत् अकारान्तः
5 प्रवृद्ध प्रवृद्धः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रवर्धतेस्म क्त कृत् अकारान्तः
6 प्रसृत प्रसृतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रसरति क्त कृत् अकारान्तः
7 न्यस्त न्यस्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न्यस्यते स्म क्त कृत् अकारान्तः
8 निसृष्ट निसृष्टः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निसृज्यते स्म क्त कृत् अकारान्तः
9 गुणित गुणितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः गुण्यते स्म क्त कृत् अकारान्तः
10 आहत आहतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आहन्यते स्म क्त कृत् अकारान्तः