अमरकोशः


श्लोकः

उच्चप्रांशून्नतोदग्रोच्छ्रितास्तुङ्गेऽथ वामने । न्यग्नीचखर्वह्रस्वाः स्युरवाग्रेऽवनतानते ॥ ७० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उच्च उच्चः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उच्चिनोति कृत् अकारान्तः
2 प्रांशु प्रांशुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रकृष्टा अंशवोऽस्य बहुव्रीहिः समासः उकारान्तः
3 उन्नत उन्नतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उन्नमति स्म क्त कृत् अकारान्तः
4 उदग्र उदग्रः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उद्गतमग्रमस्य बहुव्रीहिः समासः अकारान्तः
5 उच्छ्रित उच्छ्रितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उच्छ्रयति स्म क्त कृत् अकारान्तः
6 तुङ्ग तुङ्गः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तुञ्ज्यते घञ् कृत् अकारान्तः
7 वामन वामनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वामयति मदम् ल्यु कृत् अकारान्तः
8 न्यच् न्यच् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न्यञ्चति क्विन् कृत् चकारान्तः
9 नीच नीचः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नीचैस्त्वमस्त्यत्र अच् तद्धितः अकारान्तः
10 खर्व खर्वः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः खर्वति अच् कृत् अकारान्तः
11 ह्रस्व ह्रस्वः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ह्रसति उणादिः अकारान्तः
12 अवाग्र अवाग्रः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अवनतमग्रमस्य बहुव्रीहिः समासः अकारान्तः
13 अवनत अवनतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अवनमति स्म क्त कृत् अकारान्तः
14 आनत आनतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आनमति स्म क्त कृत् अकारान्तः