अमरकोशः


श्लोकः

कक्खटं कठिनं क्रूरं कठोरं निष्ठुरं दृढम् । जरठं मूर्तिमन्मूर्तं प्रवृद्धं प्रौढमेधितम् ॥ ७६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कक्खट कक्खटः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कक्खति अटन् उणादिः अकारान्तः
2 कठिन कठिनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कठति इनच् उणादिः अकारान्तः
3 क्रूर क्रूरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कृन्तति रक् उणादिः अकारान्तः
4 कठोर कठोरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ओरन् उणादिः अकारान्तः
5 निष्ठुर निष्ठुरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नितिष्ठति उरच् उणादिः अकारान्तः
6 दृढ दृढः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दर्हति, दृंहति, स्म वा निपातनात् अकारान्तः
7 जरठ जरठः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः जीर्यति अठच् उणादिः अकारान्तः
8 मूर्तिमत् मूर्तिमत् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मूर्तिः काठिन्यमस्यास्ति मतुप् तद्धितः तकारान्तः
9 मूर्त मूर्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मूर्छति स्म क्त कृत् अकारान्तः
10 प्रवृद्ध प्रवृद्धः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रवर्धते स्म क्त कृत् अकारान्तः
11 प्रौढ प्रौढः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रोह्यते स्म क्त कृत् अकारान्तः
12 एधित एधितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः एधते स्म क्त कृत् अकारान्तः