अमरकोशः


श्लोकः

चरिष्णु जङ्गमचरं त्रसमिङ्गं चराचरम् । चलनं कम्पनं कम्प्रं चलं लोलं चलाचलम् ॥ ७४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 चरिष्णु चरिष्णुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः चरणशीलम् इष्णुच् कृत् उकारान्तः
2 जङ्गम जङ्गमः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वक्रं गच्छति यङ् सनादिः अकारान्तः
3 चर चरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः चरति अच् कृत् अकारान्तः
4 त्रस त्रसः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः त्रसति अच् कृत् अकारान्तः
5 इङ्ग इङ्गः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः इङ्गति अच् कृत् अकारान्तः
6 चराचर चराचरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निपातनात् अकारान्तः
7 चलन चलनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः चलनशीलम् युच् कृत् अकारान्तः
8 कम्पन कम्पनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कम्पनशीलम् युच् कृत् अकारान्तः
9 कम्प्र कम्प्रः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कम्पनशीलम् कृत् अकारान्तः
10 चल चलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः चलति अच् कृत् अकारान्तः
11 लोल लोलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः लोडति अच् कृत् अकारान्तः
12 चलाचल चलाचलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निपातनात् अकारान्तः