अमरकोशः


श्लोकः

प्रभूतं प्रचुरं प्राज्यमदभ्रं बहुलं बहु । पुरुहं पुरु भूयिष्ठं स्फिरं भूयश्च भूरि च ॥ ६३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्रभूत प्रभूतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रभवति स्म क्त कृत् अकारान्तः
2 प्रचुर प्रचुरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रचोरति कृत् अकारान्तः
3 प्राज्य प्राज्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रवीयते क्यम् कृत् अकारान्तः
4 अदभ्र अदभ्रः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दभ्रादन्यत् तत्पुरुषः समासः अकारान्तः
5 बहुल बहुलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः बहून् लाति कृत् अकारान्तः
6 बहु बहुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः बंहते कृत् उकारान्तः
7 पुरुहू पुरुहू पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पुरून् हन्ति गच्छति डः कृत् ऊकारान्तः
8 पुरु पुरुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पिपर्ति, पूर्यते, वा कु उणादिः उकारान्तः
9 भूयिष्ठ भूयिष्ठः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेन बहु इष्ठ तद्धितः अकारान्तः
10 स्फार स्फारः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्फायते किरच् उणादिः अकारान्तः
11 भूयस् भूयस् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अतिशयेन बहु ईयस् तद्धितः सकारान्तः
12 भूरि भूरिः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भवति क्रिन् उणादिः इकारान्तः