अमरकोशः


श्लोकः

घनं निरन्तरं सान्द्रं पेलवं विरलं तनु । समीपे निकटासन्नसन्निकृष्टसनीडवत् ॥ ६६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 घन घनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः हन्यते अप् कृत् अकारान्तः
2 निरन्तर निरन्तरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निर्गतमन्तरात् तत्पुरुषः समासः अकारान्तः
3 सान्द्र सान्द्रः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सह अन्द्र्यते रक् उणादिः अकारान्तः
4 पेलव पेलवः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पेलनम् घञ् कृत् अकारान्तः
5 विरल विरलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वि राति कलन् उणादिः अकारान्तः
6 तनु तनुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तन्यते उणादिः उकारान्तः
7 समीप समीपः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सङ्गता आपो यस्मिन् तद्धितः अकारान्तः
8 निकट निकटः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निबन्धम् कटच् उणादिः अकारान्तः
9 आसन्न आसन्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आसीदति स्म क्त कृत् अकारान्तः
10 संनिकृष्ट संनिकृष्टः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सन्निकृष्यते स्म क्त कृत् अकारान्तः
11 सनीड सनीडः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः समानं नीडं वासस्थानमस्य बहुव्रीहिः समासः अकारान्तः