अमरकोशः


श्लोकः

स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः । सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः ॥ ५९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 व्याघ्र व्याघ्रः पुंलिङ्गः अकारान्तः
2 पुङ्गव पुङ्गवः पुंलिङ्गः पुमांश्चासौ गौश्च तत्पुरुषः समासः अकारान्तः
3 ऋषभ ऋषभः पुंलिङ्गः अकारान्तः
4 कुञ्जर कुञ्जरः पुंलिङ्गः अकारान्तः
5 सिंह सिंहः पुंलिङ्गः अकारान्तः
6 शार्दूल शार्दूलः पुंलिङ्गः अकारान्तः
7 नाग नागः पुंलिङ्गः अकारान्तः