अमरकोशः


श्लोकः

अधिक्षिप्त: प्रतिक्षिप्तो बद्धे कीलितसंयतौ । आपन्न आपत्प्राप्तः स्यात् कांदिशीको भयद्रुतः ॥ ४२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अधिक्षिप्त अधिक्षिप्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अधिक्षिप्यते स्म क्तः कृत् अकारान्तः
2 प्रतिक्षिप्त प्रतिक्षिप्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रत्यक्षेपि क्तः कृत् अकारान्तः
3 बद्ध बद्धः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः बध्यते स्म क्तः कृत् अकारान्तः
4 कीलित कीलितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कील्यते स्म क्तः कृत् अकारान्तः
5 संयत संयतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः संयम्यते स्म क्तः कृत् अकारान्तः
6 आपन्न आपन्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आपद्यते स्म क्तः कृत् अकारान्तः
7 आपत्प्राप्त आपत्प्राप्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आपदं प्राप्तः क्तः कृत् अकारान्तः
8 कान्दिशीक कान्दिशीकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कां दिशं यामि’इत्याह ठक् तद्धितः अकारान्तः
9 भयद्रुत भयद्रुतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भयाद्द्रुतः क्त कृत् अकारान्तः