अमरकोशः


श्लोकः

कर्णेजपः सूचक: स्यात् पिशुनो दुर्जनः खलः । नृशंसो घातुकः क्रूर: पापः धूर्तस्तु वञ्चकः ॥ ४७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कर्णेजप कर्णेजपः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कर्णे जपति अच् कृत् अकारान्तः
2 सूचक सूचकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सूचयति ण्वुल् कृत् अकारान्तः
3 पिशुन पिशुनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पिंशति उनन् कृत् अकारान्तः
4 दुर्जन दुर्जनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दुष्टो जनः तत्पुरुषः समासः अकारान्तः
5 खल खलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः खलति अच् कृत् अकारान्तः
6 नृशंस नृशंसः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नॄन् शंसति अण् कृत् अकारान्तः
7 घातुक घातुकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः हननशीलः उकञ् कृत् अकारान्तः
8 क्रूर क्रूरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कृन्तति रक् उणादिः अकारान्तः
9 पाप पापः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पापमस्यास्ति अच् तद्धितः अकारान्तः
10 धूर्त धूर्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ध्विति तन् उणादिः अकारान्तः
11 वञ्चक वञ्चकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वञ्चयति ण्वुल् कृत् अकारान्तः