अमरकोशः


श्लोकः

विसृत्वरो विसृमर: प्रसारी च विसारिणि । सहिष्णुः सहन: क्षन्ता तितिक्षुः क्षमिता क्षमी ॥ ३१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विसृत्वर विसृत्वरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विसरणशीलः । क्वरप् कृत् अकारान्तः
2 विसृमर विसृमरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अकारान्तः
3 प्रसारिन् प्रसारिन् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रसरणशीलः । घिनुण् कृत् नकारान्तः
4 विसारिन् विसारिन् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विसरणम् । घञ् कृत् नकारान्तः
5 सहिष्णु सहिष्णुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सहनशीलः । इष्णुच् कृत् उकारान्तः
6 सहन सहनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सहनशीलः । युच् कृत् अकारान्तः
7 क्षन्तृ क्षन्तृः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्षमणशीलः । तृन् कृत् ऋकारान्तः
8 तितिक्षु तितिक्षुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तितिक्षणशीलः । उः कृत् उकारान्तः
9 क्षमितृ क्षमितृः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तृन् कृत् ऋकारान्तः
10 क्षमिन् क्षमिन् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः घिनुण् कृत् नकारान्तः