अमरकोशः


श्लोकः

निराकरिष्णुः क्षिप्नुः स्यात् सान्द्रस्निग्धस्तु मेदुरः । ज्ञाता तु विदुरो विन्दुः विकासी तु विकस्वरः ॥ ३० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निराकरिष्णु निराकरिष्णुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निराकरणशीलः इष्णुच् कृत् उकारान्तः
2 क्षिप्नु क्षिप्नुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्षेपणशीलः । क्नु कृत् उकारान्तः
3 सान्द्रस्निग्ध सान्द्रस्निग्धः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तत्पुरुषः समासः अकारान्तः
4 मेदुर मेदुरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मेदनशीलः । घुरच् कृत् अकारान्तः
5 ज्ञातृ ज्ञातृः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः जानाति तृन् कृत् ऋकारान्तः
6 विदुर विदुरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वेदनशीलः । कुरच् कृत् अकारान्तः
7 विन्दु विन्दुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वेदनशीलः । निपातनात् उकारान्तः
8 विकासिन् विकासिन् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विकसति । कृत् नकारान्तः
9 विकस्वर विकस्वरः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विकसति । वरच् कृत् अकारान्तः