अमरकोशः


श्लोकः

देवानञ्चति देवद्र्यङ् विष्वद्र्यङ् विष्वगञ्चति । य: सहाञ्चति सध्र्यङ् सः स तिर्यङ् यस्तिरोऽञ्चति ॥ ३४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 देवद्र्यच् देवद्र्यच् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्विप् कृत् चकारान्तः
2 विष्वद्र्यच् विष्वद्र्यच् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्विप् कृत् चकारान्तः
3 सध्र्यच् सध्र्यच् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्विप् कृत् चकारान्तः
4 तिर्यच् तिर्यच् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्विप् कृत् चकारान्तः