अमरकोशः


श्लोकः

आशंसुराशंसितरि गृहयालुर्ग्रहीतरि । श्रद्धालुः श्रद्धया युक्ते पतयालुश्च पातुके ॥ २७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 आशंसु आशंसुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आशंसते । उः तद्धितः उकारान्तः
2 आशंसितृ आशंसितृः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आशंसते । तृन् कृत् ऋकारान्तः
3 गृहयालु गृहयालुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः गृहयति । आलुच् कृत् उकारान्तः
4 गृहीतृ गृहीतृः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः गृह्णाति तृन् कृत् ऋकारान्तः
5 श्रद्धालु श्रद्धालुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः श्रद्द्धाति । आलुच् कृत् उकारान्तः
6 पतयालु पतयालुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पतयति । आलुच् कृत् उकारान्तः
7 पातुक पातुकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पतयति । उकञ् कृत् अकारान्तः