अमरकोशः


श्लोकः

निर्वार्यः कार्यकर्ता यः सम्पन्नः सत्त्वसम्पदा । अवाचि मूकोऽथ मनोजव सपितृसन्निभ: ॥ १३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निर्वार्य निर्वार्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निश्चयेन व्रियते । ण्यत् कृत् अकारान्तः
2 अवाक् अवाक् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न वाग्यस्य ॥ बहुव्रीहिः समासः ककारान्तः
3 मूक मूकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ‘मू’ इति कायति । कृत् अकारान्तः
4 मनोजवस मनोजवसः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः मनो जवं वेगवद्यस्मिन् । अच् कृत् अकारान्तः
5 पितृसंनिभ पितृसंनिभः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पितेव सम्यग्विभाति । कृत् अकारान्तः