अमरकोशः


श्लोकः

संगीर्णविदितसंश्रुतसमाहितोपश्रुतोपगतम् । ईलितशस्तपणायितपनायितप्रणुतपणितपनितानि ॥ १०९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 संगीर्ण संगीर्णः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः संगीर्यते स्म क्त कृत् अकारान्तः
2 विदित विदितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विद्यते स्म क्त कृत् अकारान्तः
3 संश्रुत संश्रुतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः संश्रूयते स्म क्त कृत् अकारान्तः
4 समाहित समाहितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः समाधीयते स्म क्त कृत् अकारान्तः
5 उपश्रुत उपश्रुतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उपश्रूयते स्म क्त कृत् अकारान्तः
6 उपगत उपगतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उपगम्यते स्म क्त कृत् अकारान्तः
7 ईलित ईलितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ईड्यते स्म क्त कृत् अकारान्तः
8 शस्त शस्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः शस्यते स्म क्त कृत् अकारान्तः
9 पणायित पणायितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पणाय्यते स्म क्त कृत् अकारान्तः
10 पनायित पनायितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पनाय्यते स्म क्त कृत् अकारान्तः
11 प्रणुत प्रणुतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रणूयते स्म क्त कृत् अकारान्तः
12 पणित पणितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पणाय्यते स्म क्त कृत् अकारान्तः
13 पनित पनितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पनाय्यते स्म क्त कृत् अकारान्तः