अमरकोशः


श्लोकः

स्रस्तं ध्वस्तं भ्रष्टं स्कन्नं पन्नं च्युतं गलितम् । लब्धं प्राप्तं विन्नं भावितमासादितञ्च भूतञ्च ॥ १०४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 स्रस्त स्रस्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्रस्यते स्म क्त कृत् अकारान्तः
2 ध्वस्त ध्वस्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ध्वस्यते स्म क्त कृत् अकारान्तः
3 भ्रष्ट भ्रष्टः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भ्रश्यते स्म क्त कृत् अकारान्तः
4 स्कन्न स्कन्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः स्कद्यते स्म क्त कृत् अकारान्तः
5 पन्न पन्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पद्यते स्म क्त कृत् अकारान्तः
6 च्युत च्युतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः च्यूयते स्म क्त कृत् अकारान्तः
7 गलित गलितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः गल्यते स्म क्त कृत् अकारान्तः
8 लब्ध लब्धः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः लभ्यते स्म क्त कृत् अकारान्तः
9 प्राप्त प्राप्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्राप्यते स्म क्त कृत् अकारान्तः
10 विन्न विन्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विद्यते स्म क्त कृत् अकारान्तः
11 भावित भावितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भाव्यते स्म क्त कृत् अकारान्तः
12 आसादित आसादितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आसाद्यते स्म क्त कृत् अकारान्तः
13 भूत भूतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः भाव्यते स्म क्त कृत् अकारान्तः