अमरकोशः


श्लोकः

हृष्टे मत्तस्तृप्तः प्रह्लन्न: प्रमुदितः प्रीतः । छिन्नं छातं लूनं कृत्तं दातं दितं छितं वृक्णम् ॥ १०३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 हृष्ट हृष्टः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः हर्षति स्म क्त कृत् अकारान्तः
2 मत्त मत्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः माद्यति स्म क्त कृत् अकारान्तः
3 तृप्त तृप्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तृप्यति स्म क्त कृत् अकारान्तः
4 प्रह्लन्न प्रह्लन्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रह्लाद्यते स्म क्त कृत् अकारान्तः
5 प्रमुदित प्रमुदितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रमोदते स्म क्त कृत् अकारान्तः
6 प्रीत प्रीतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः प्रीयते स्म क्त कृत् अकारान्तः
7 छिन्न छिन्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः छिद्यते स्म क्त कृत् अकारान्तः
8 छात छातः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः छायते स्म क्त कृत् अकारान्तः
9 लून लूनः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः लूयते स्म क्त कृत् अकारान्तः
10 कृत्त कृत्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कृत्यते स्म क्त कृत् अकारान्तः
11 दात दातः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दायते स्म क्त कृत् अकारान्तः
12 दित दितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः दीयते स्म क्त कृत् अकारान्तः
13 छित छितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्त कृत् अकारान्तः
14 वृक्ण वृक्णः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वृश्च्यते स्म क्त कृत् अकारान्तः