अमरकोशः


श्लोकः

ऊतं स्यूतमुतं चेति त्रितयं तन्तुसन्तते । स्यादर्हिते नमस्यितनमसितमपचायितार्चितापचितम् ॥ १०१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ऊत ऊतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ऊय्यते स्म क्त कृत् अकारान्तः
2 स्यूत स्यूतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः सीव्यते स्म क्त कृत् अकारान्तः
3 उत उतः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ऊयते स्म क्त कृत् अकारान्तः
4 तन्तुसंतत तन्तुसंततः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः तन्तुभिः संततम् क्त कृत् अकारान्तः
5 अर्हित अर्हितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अर्ह्यते स्म क्त कृत् अकारान्तः
6 नमस्यित नमस्यितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नमः कृतम् क्यच् कृत् अकारान्तः
7 नमसित नमसितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नमः कृतम् क्यच् कृत् अकारान्तः
8 अपचायित अपचायितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अपचाय्यते स्म क्त कृत् अकारान्तः
9 अर्चित अर्चितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अर्च्यते स्म क्त कृत् अकारान्तः
10 अपचित अपचितः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः क्त कृत् अकारान्तः