अमरकोशः


श्लोकः

देशो नद्यम्बुवृष्ट्यम्बुसम्पन्नव्रीहिपालितः । स्यान्नदीमातृको देवमातृकश्च यथाक्रमम् ॥ १२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 नदीमातृक नदीमातृकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नदी मातास्य । बहुव्रीहिः समासः अकारान्तः
2 देवमातृक देवमातृकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः देवो मातास्य । बहुव्रीहिः समासः अकारान्तः