अमरकोशः


श्लोकः

कुडव: प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् । पादस्तुरीयो भागः स्यादंशभागौ तु वण्टके ॥ ८९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कुडव कुडवः पुंलिङ्गः कवच् बाहुलकात् अकारान्तः
2 प्रस्थ प्रस्थः पुंलिङ्गः कृत् अकारान्तः
3 पाद पादः पुंलिङ्गः घञ् कृत् अकारान्तः
4 अंश अंशः पुंलिङ्गः घञ् कृत् अकारान्तः
5 भाग भागः पुंलिङ्गः घञ् कृत् अकारान्तः
6 वण्टक वण्टकः पुंलिङ्गः घञ् कृत् अकारान्तः