अमरकोशः


श्लोकः

ते षोडशाक्ष: कर्षोऽस्त्री पलं कर्षचतुष्टयम् । सुवर्णविस्तौ हेम्नोऽक्षे कुरुबिस्तस्तु तत्पले ॥ ८६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अक्ष अक्षः पुंलिङ्गः अच् कृत् अकारान्तः
2 कर्ष कर्षः पुंलिङ्गः, नपुंसकलिङ्गः अच् कृत् अकारान्तः
3 पल पलम् नपुंसकलिङ्गः अच् कृत् अकारान्तः
4 सुवर्ण सुवर्णः पुंलिङ्गः अकारान्तः
5 बिस्त बिस्तः पुंलिङ्गः क्त कृत् अकारान्तः
6 कुरुविस्त कुरुविस्तः पुंलिङ्गः अकारान्तः