अमरकोशः


श्लोकः

यौतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम् । मानं तुलाङ्गुलिप्रस्थैः गुञ्जाः पञ्चाद्यमाषक: ॥ ८५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 यौतव यौतवम् नपुंसकलिङ्गः अण् तद्धितः अकारान्तः
2 द्रुवय द्रुवयम् नपुंसकलिङ्गः वय तद्धितः अकारान्तः
3 पाय्य पाय्यम् नपुंसकलिङ्गः ण्यत् कृत् अकारान्तः
4 मानमार्थक मानमार्थकम् नपुंसकलिङ्गः बहुव्रीहिः समासः अकारान्तः
4 तुला तुला स्त्रीलिङ्गः आकारान्तः
5 आद्यमाषकः आद्यमाषकः पुंलिङ्गः