अमरकोशः


श्लोकः

ऊधस्तु क्लीबमापीनं समौ शिवककीलकौ । न पुंसि दाम संदानं पशुरज्जुस्तु दामनी ॥ ७३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ऊधस् ऊधस्म् नपुंसकलिङ्गः वहति । असुन् उणादिः सकारान्तः
2 आपीन आपीनम् नपुंसकलिङ्गः आप्यायते स्म । क्त कृत् अकारान्तः
3 शिवक शिवकम् नपुंसकलिङ्गः श्यति गात्रकण्डूम्, शेतेऽत्र वा । वण् उणादिः अकारान्तः
4 कीलक कीलकः पुंलिङ्गः कील्यते (अत्र) । घञ् कृत् अकारान्तः
5 दाम दामः स्त्रीलिङ्गः, नपुंसकलिङ्गः दीयते वा, अनेन वा । मनिन् उणादिः अकारान्तः
6 सदान सदानम् नपुंसकलिङ्गः संदीयते । ल्युट् कृत् अकारान्तः
7 पशुरज्जु पशुरज्जुः स्त्रीलिङ्गः पशुबन्धनी रज्जुः । तत्पुरुषः समासः उकारान्तः
8 दामनि दामनिः स्त्रीलिङ्गः दामैव । अण् तद्धितः इकारान्तः