अमरकोशः


श्लोकः

द्रोणक्षीरा द्रोणदुग्धा धेनुष्या बन्धके स्थिता । समांसमीना सा यैव प्रतिवर्षं प्रसूयते ॥ ७२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 द्रोणक्षीरा द्रोणक्षीरा स्त्रीलिङ्गः द्रोणपरिमितं क्षीरमस्याः ॥ बहुव्रीहिः समासः आकारान्तः
2 द्रोणदुग्धा द्रोणदुग्धा स्त्रीलिङ्गः द्रोणं दोग्धि । कप् कृत् आकारान्तः
3 धेनुष्या धेनुष्या स्त्रीलिङ्गः निपातनात् आकारान्तः
4 समांसमीना समांसमीना स्त्रीलिङ्गः समायां समायां विजायते । तद्धितः आकारान्तः