अमरकोशः


श्लोकः

द्रोणाढकादिवापादौ द्रौणिकाढकिकादयः । खारीवापस्तु खारीक उत्तमर्णादयस्त्रिषु ॥ १० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 द्रौणिक द्रौणिकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः द्रोणस्य वापः । ठञ् तद्धितः अकारान्तः
2 आढकिक आढकिकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः आढकस्य वापः ठञ् तद्धितः अकारान्तः
3 खारीक खारीकः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः खार्या वापः । ईकन् तद्धितः अकारान्तः