अमरकोशः


श्लोकः

निस्तर्हणं निहननं क्षणनं परिवर्जनम् । निर्वापणं विशसनं मारणं प्रतिघातनम् ॥ ११४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 निस्तर्हण निस्तर्हणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
2 निहनन निहननम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
3 क्षणन क्षणनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
4 परिवर्जन परिवर्जनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
5 निर्वापण निर्वापणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
6 विशसन विशसनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
7 मारण मारणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
8 प्रतिघातन प्रतिघातनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः