अमरकोशः


श्लोकः

मध्येऽङ्गुष्ठाङ्गुल्योः पित्र्यं मूले ह्यङ्गुष्ठस्य ब्राह्मम् । स्याद्ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि ॥ ५१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पित्र्य पित्र्यम् नपुंसकलिङ्गः पितरो देवतास्य । यत् तद्धितः अकारान्तः
2 ब्राह्म ब्राह्मम् नपुंसकलिङ्गः अण् तद्धितः अकारान्तः
3 ब्रह्मभूय ब्रह्मभूयम् नपुंसकलिङ्गः ब्रह्मणो भावः । क्यप् कृत् अकारान्तः
4 ब्रह्मत्व ब्रह्मत्वम् नपुंसकलिङ्गः ब्रह्मणो भावः । त्व तद्धितः अकारान्तः
5 ब्रह्मसायुज्य ब्रह्मसायुज्यम् नपुंसकलिङ्गः ब्रह्मणः सायुज्यम् तत्पुरुषः समासः अकारान्तः