अमरकोशः


श्लोकः

परिवित्तिस्तु तज्ज्यायान् विवाहोपयमौ समौ । तथा परिणयोद्वाहोपयामाः पाणिपीडनम् ॥ ५६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 परिवित्ति परिवित्तिः पुंलिङ्गः परि वर्जनं विन्दति लभते । क्तिच् कृत् इकारान्तः
2 विवाह विवाहः पुंलिङ्गः विशिष्टं वहनम् । घञ् कृत् अकारान्तः
3 उपयम उपयमः पुंलिङ्गः उपयमनम् । अप् कृत् अकारान्तः
4 परिणय परिणयः पुंलिङ्गः परिणयनम् । अच् कृत् अकारान्तः
5 उद्वाह उद्वाहः पुंलिङ्गः अच् कृत् अकारान्तः
6 उपयाम उपयामः पुंलिङ्गः अच् कृत् अकारान्तः
7 पाणिपीडन पाणिपीडनम् नपुंसकलिङ्गः पाणेः पीडनं ग्रहणम् । तत्पुरुषः समासः अकारान्तः